Loading...

 

Rudram – English

https://primeastrology.com/wp-content/uploads/2021/06/English-Rudram.jpg

ōṁ athātmānagṁ śivātmānagṁ śrīrudrarūpaṁ dhyāyēt ||

śuddhasphaṭikasaṁkāśaṁ trinētraṁ pañcavaktrakam |
gaṅgādharaṁ daśabhujaṁ sarvābharaṇabhūṣitam ||

nīlagrīvaṁ śaśāṁkāṁkaṁ nāgayajñōpavītinam |
vyāghracarmōttarīyaṁ ca varēṇyamabhayapradam ||

kamaṇḍalvakṣasūtrāṇāṁ dhāriṇaṁ śūlapāṇinam |
jvalantaṁ piṅgalajaṭāśikhāmudyōtadhāriṇam ||

vr̥ṣaskandhasamārūḍham umādēhārdhadhāriṇam |
amr̥tēnāplutaṁ śāntaṁ divyabhōgasamanvitam ||

digdēvatāsamāyuktaṁ surāsuranamaskr̥tam |
nityaṁ ca śāśvataṁ śuddhaṁ dhruvamakṣaramavyayam ||

sarvavyāpinamīśānaṁ rudraṁ vai viśvarūpiṇam |
ēvaṁ dhyātvā dvijassamyak tatō yajanamārabhēt ||

athātō rudra snānārcanābhiṣēka vidhiṁ vyā̀khyāsyāmaḥ |
ādita ēva tīrthē snātvā udētya śuciḥ prayatō
brahmacārī śuklavāsā dēvābhimukhaḥ sthitvā
ātmani dēvatāḥ sthāpayēt |

ōṁ prajananē brahmā tiṣṭhatu | pādayōrviṣṇustiṣṭhatu |
hastayōrharastiṣṭhatu | bāhvōrindrastiṣṭhatu |
jaṭharē agnistiṣṭhatu | hr̥dayē śivastiṣṭhatu |
kaṇṭhē vasavastiṣṭhantu | vaktrē sarasvatī tiṣṭhatu |
nāsikayōrvāyustiṣṭhatu | nayanayōścandrādityau tiṣṭhētām |
karṇayōraśvinau tiṣṭhētām |
lalāṭē rudrāstiṣṭhantu | mūrdhnyādityāstiṣṭhantu |
śirasi mahādēvastiṣṭhatu | śikhāyāṁ vāmadēvastiṣṭhatu |
pr̥ṣṭhē pinākī tiṣṭhatu | purataśśūlī tiṣṭhatu |
pārśvayōśśivāśaṁkarau tiṣṭhētām |
sarvatō vāyustiṣṭhatu |
tatō bahissarvatō:’gnijvālāmālāḥ parivr̥tāstiṣṭhatu |
sarvēṣvaṅgēṣu sarvādēvatā yathāsthānaṁ tiṣṭhantu |
māgṁ rakṣantu ||

ōṁ a̲gnirmḗ vā̲ci śri̲taḥ |
vāgdhr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

vā̲yurmḕ prā̲ṇē śri̲taḥ |
prā̲ṇō hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

sūryṓ mē̲ cakṣuṣi śri̲taḥ |
cakṣu̲rhr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

ca̲ndramā́ mē̲ manási śri̲taḥ |
manō̲ hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

diśṓ mē̲ śrōtrḕ śri̲tāḥ |
śrōtra̲g̲ṁ hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

āpṓ mē̲ rētási śri̲tāḥ |
rētō̲ hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

pr̥̲thi̲vī mē̲ śarī́rē śri̲tā |
śarī́ra̲g̲ṁ hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

ō̲ṣa̲dhi̲va̲na̲spa̲tayṓ mē̲ lōmásu śri̲tāḥ |
lōmā́ni̲ hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

indrṓ mē̲ balḕ śri̲taḥ |
bala̲g̲ṁ hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

pa̲rjanyṓ mē mū̲rdhni śri̲taḥ |
mū̲rdhā hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

īśā́nō mē ma̲nyau śri̲taḥ |
ma̲nyurhr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

ā̲tmā má ā̲tmaní śri̲taḥ |
ā̲tmā hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

punárma ā̲tmā puna̲rāyu̲rāgā̀t |
punáḥ prā̲ṇaḥ puna̲rākū́ta̲māgā̀t |

vai̲śvā̲na̲rō ra̲śmibhírvāvr̥dhā̲naḥ |
a̲ntastíṣṭhatva̲mr̥tásya gō̲pāḥ ||

asya śrī rudrādhyāya praśna mahāmaṁtrasya aghōra r̥ṣiḥ, anuṣṭup chaṁdaḥ, saṁkarṣaṇamūrtisvarūpō yō:’sāvādityaḥ paramapuruṣaḥ sa ēṣa rudrō dēvatā | namaḥ śivāyēti bījam | śivatarāyēti śaktiḥ | mahādēvāyēti kīlakam | śrī sāṁbasadāśiva prasāda siddhyarthē japē viniyōgaḥ ||

ōṁ agnihōtrātmanē aṅguṣṭhābhyāṁ namaḥ |
darśapūrṇamāsātmanē tarjanībhyāṁ namaḥ |
cāturmāsyātmanē madhyamābhyāṁ namaḥ |
nirūḍhapaśubandhātmanē anāmikābhyāṁ namaḥ |
jyōtiṣṭōmātmanē kaniṣṭhikābhyāṁ namaḥ |
sarvakratvātmanē karatalakarapr̥ṣṭhābhyāṁ namaḥ |

agnihōtrātmanē hr̥dayāya namaḥ |
darśapūrṇamāsātmanē śirasē svāhā |
cāturmāsyātmanē śikhāyai vaṣaṭ |
nirūḍhapaśubandhātmanē kavacāya hum |
jyōtiṣṭōmātmanē nētratrayāya vauṣaṭ |
sarvakratvātmanē astrāya phaṭ |
bhūrbhuvassuvarōmiti digbaṁdhaḥ |

dhyānaṁ ||
āpātāḷa nabhaḥ sthalāṁta bhuvana brahmāṁḍamāvisphura-
jjyōtiḥ sphāṭika liṁga mauḷivilasat pūrṇēṁdu vāṁtāmr̥taiḥ |
astōkāplutamēkamīśamaniśaṁ rudrānuvākān japan
dhyāyēdīpsitasiddhayē dhruvapadaṁ viprō:’bhiṣiṁcēcchivam ||

brahmāṁḍa vyāptadēhāḥ bhasita himarucā bhāsamānā bhujaṁgaiḥ
kaṁṭhē kālāḥ kapardāḥ kalita śaśikalāścaṁḍa kōdaṁḍa hastāḥ ||
tryakṣā rudrākṣamālāḥ salalitavapuṣāśśāṁbhavā mūrtibhēdāḥ
rudrāḥ śrīrudrasūkta prakaṭita vibhavāḥ naḥ prayacchaṁtu saukhyam ||

ōṁ ga̲ṇānā̀ṁ tvā ga̲ṇapátigṁ havāmahē
ka̲viṁ kávī̲nāmúpa̲maśrávastamam |
jyē̲ṣṭha̲rāja̲ṁ brahmáṇāṁ brahmaṇaspata̲
ā náḥ śr̥̲ṇvannū̲tibhíssīda̲ sādánam ||
mahāgaṇapatayē̲ namaḥ ||

ōṁ śaṁ cá mē̲ mayáśca mē pri̲yaṁ cá mē:’nukā̲maścá mē̲ kāmáśca mē saumana̲saścá mē bha̲draṁ cá mē̲ śrēyáśca mē̲ vasyáśca mē̲ yaśáśca mē̲ bhagáśca mē̲ dravíṇaṁ ca mē ya̲ntā ca mē dha̲rtā cá mē̲ kṣēmáśca mē̲ dhr̥tíśca mē̲ viśváṁ ca mē̲ maháśca mē sa̲ṁviccá mē̲ jñātráṁ ca mē̲ sūścá mē pra̲sūścá mē̲ sīráṁ ca mē la̲yaścá ma r̥̲taṁ cá mē̲:’mr̥táṁ ca mē:’ya̲kṣmaṁ ca̲ mē:’nā́mayacca mē jī̲vātuśca mē dīrghāyu̲tvaṁ cá mē:’nami̲traṁ ca̲ mē:’bháyaṁ ca mē su̲gaṁ cá mē̲ śayánaṁ ca mē sū̲ṣā cá mē su̲dináṁ ca mē ||

ōṁ śānti̲ḥ śānti̲ḥ śāntíḥ ||

———————-

anubaṁdhaṁ – śivōpāsana maṁtrāḥ |

nidhánapatayē̲ namaḥ | nidhánapatāntikāya̲ namaḥ |
ūrdhvāya̲ namaḥ | ūrdhvaliṅgāya̲ namaḥ |
hiraṇyāya̲ namaḥ | hiraṇyaliṅgāya̲ namaḥ |
suvarṇāya̲ namaḥ | suvarṇaliṅgāya̲ namaḥ |
divyāya̲ namaḥ | divyaliṅgāya̲ namaḥ |
bhavāya̲ namaḥ | bhavaliṅgāya̲ namaḥ |
śarvāya̲ namaḥ | śarvaliṅgāya̲ namaḥ |
śivāya̲ namaḥ | śivaliṅgāya̲ namaḥ |
jvalāya̲ namaḥ | jvalaliṅgāya̲ namaḥ |
ātmāya̲ namaḥ | ātmaliṅgāya̲ namaḥ |
paramāya̲ namaḥ | paramaliṅgāya̲ namaḥ |

 

oṃ namo bhagavate̍ rudrā̱ya ||

|| prathama anuvāka ||

oṃ nama̍ste rudra ma̱nyava̍ u̱tota̱ iṣa̍ve̱ nama̍: |
nama̍ste astu̱ dhanva̍ne bā̱hubhyā̍mu̱ta te̱ nama̍: |

yā ta̱ iṣu̍: śi̱vata̍mā śi̱vaṃ ba̱bhūva̍ te̱ dhanu̍: |
śi̱vā śa̍ra̱vyā̍ yā tava̱ tayā̍ no rudra mṛḍaya |

yā te̍ rudra śi̱vā ta̱nūragho̱rā’pā̍pakāśinī |
tayā̍ nasta̱nuvā̱ śanta̍mayā̱ giri̍śantā̱bhicā̍kaśīhi |

yāmiṣu̍ṃ giriśanta̱ haste̱ bibha̱rṣyasta̍ve |
śi̱vāṃ gi̍ritra̱ tāṃ ku̍ru̱ mā hig̍ṃsī̱: puru̍ṣa̱ṃ jaga̍t |

śi̱vena̱ vaca̍sā tvā̱ giri̱śācchā̍vadāmasi |
yathā̍ na̱: sarva̱mijjaga̍daya̱kṣmagṃ su̱manā̱ asa̍t |

adhya̍vocadadhiva̱ktā pra̍tha̱mo daivyo̍ bhi̱ṣak |
ahīg̍śca̱ sarvā̎ñja̱mbhaya̱ntsarvā̎śca yātudhā̱nya̍: |

a̱sau yastā̱mro a̍ru̱ṇa u̱ta ba̱bhruḥ su̍ma̱ṅgala̍: |
ye ce̱māgṃ ru̱drā a̱bhito̍ di̱kṣu śri̱tāḥ
sa̍hasra̱śo’vai̍ṣā̱g̱ṃ heḍa̍ īmahe |

a̱sau yo̎va̱sarpa̍ti̱ nīla̍grīvo̱ vilo̍hitaḥ |
u̱taina̍ṃ go̱pā a̍dṛśa̱nnadṛ̍śannudahā̱rya̍: |

u̱taina̱ṃ viśvā̍ bhū̱tāni̱ sa dṛ̱ṣṭo mṛ̍ḍayāti naḥ |
namo̍ astu̱ nīla̍grīvāya sahasrā̱kṣāya̍ mī̱ḍhuṣe̎ |

atho̱ ye a̍sya̱ sattvā̍no̱’haṃ tebhyo̎kara̱nnama̍: |
pramu̍ñca̱ dhanva̍na̱stvamu̱bhayo̱rārtni̍yo̱rjyām |

yāśca̍ te̱ hasta̱ iṣa̍va̱: parā̱ tā bha̍gavo vapa |
a̱va̱tatya̱ dhanu̱stavagṃ saha̍srākṣa̱ śate̍ṣudhe |

ni̱śīrya̍ śa̱lyānā̱ṃ mukhā̍ śi̱vo na̍: su̱manā̍ bhava |
vijya̱ṃ dhanu̍: kapa̱rdino̱ viśa̍lyo̱ bāṇa̍vāgṃ u̱ta |

ane̍śanna̱syeṣa̍va ā̱bhura̍sya niṣa̱ṅgathi̍: |
yā te̍ he̱tirmī̍ḍhuṣṭama̱ haste̍ ba̱bhūva̍ te̱ dhanu̍: |

tayā̱’smān vi̱śvata̱stvama̍ya̱kṣmayā̱ pari̍bbhuja |
nama̍ste a̱stvāyu̍dhā̱yānā̍tatāya dhṛ̱ṣṇave̎ |

u̱bhābhyā̍mu̱ta te̱ namo̍ bā̱hubhyā̱ṃ tava̱ dhanva̍ne |
pari̍te̱ dhanva̍no he̱tira̱smānvṛ̍ṇaktu vi̱śvata̍: |

atho̱ ya i̍ṣu̱dhistavā̱re a̱smannidhe̍hi̱ tam ||

nama̍ste astu bhagavanviśveśva̱rāya̍ mahāde̱vāya̍
tryamba̱kāya̍ tripurānta̱kāya̍ trikāgnikā̱lāya̍
kālāgniru̱drāya̍ nīlaka̱ṇṭhāya̍ mṛtyuñja̱yāya̍
sarveśva̱rāya̍ sadāśi̱vāya̍ śrīmanmahāde̱vāya̱ nama̍: || 1 ||

|| dvitīya anuvāka ||

namo̱ hira̍ṇyabāhave senā̱nye̍ di̱śāṃ ca̱ pata̍ye̱ namo̱
namo̍ vṛ̱kṣebhyo̱ hari̍keśebhyaḥ paśū̱nāṃ pata̍ye̱ namo̱
nama̍: sa̱spiñja̍rāya̱ tviṣī̍mate pathī̱nāṃ pata̍ye̱ namo̱
namo̍ babhlu̱śāya̍ vivyā̱dhine’nnā̍nā̱ṃ pata̍ye̱ namo̱
namo̱ hari̍keśāyopavī̱tine̍ pu̱ṣṭānā̱ṃ pata̍ye̱ namo̱
namo̍ bha̱vasya̍ he̱tyai jaga̍tā̱ṃ pata̍ye̱ namo̱
namo̍ ru̱drāyā̍tatā̱vine̱ kṣetrā̍ṇā̱ṃ pata̍ye̱ namo̱
nama̍: sū̱tāyāha̍ntyāya̱ vanā̍nā̱ṃ pata̍ye̱ namo̱
namo̱ rohi̍tāya stha̱pata̍ye vṛ̱kṣāṇā̱ṃ pata̍ye̱ namo̱
namo̍ ma̱ntriṇe̍ vāṇi̱jāya̱ kakṣā̍ṇā̱ṃ pata̍ye̱ namo̱
namo̍ bhuva̱ntaye̍ vārivaskṛ̱tāyauṣa̍dhīnā̱ṃ pata̍ye̱ namo̱
nama̍ u̱ccairgho̍ṣāyākra̱ndaya̍te pattī̱nāṃ pata̍ye̱ namo̱
nama̍: kṛtsnavī̱tāya̱ dhāva̍te̱ sattva̍nā̱ṃ pata̍ye̱ nama̍: || 2 ||

|| tṛtīya anuvāka ||

nama̱: saha̍mānāya nivyā̱dhina̍ āvyā̱dhinī̍nā̱ṃ pata̍ye̱ namo̱
nama̍: kaku̱bhāya̍ niṣa̱ṅgiṇe̎ ste̱nānā̱ṃ pata̍ye̱ namo̱
namo̍ niṣa̱ṅgiṇa̍ iṣudhi̱mate̱ taska̍rāṇā̱ṃ pata̍ye̱ namo̱
namo̱ vañca̍te pari̱vañca̍te stāyū̱nāṃ pata̍ye̱ namo̱
namo̍ nice̱rave̍ parica̱rāyāra̍ṇyānā̱ṃ pata̍ye̱ namo̱
nama̍: sṛkā̱vibhyo̱ jighāg̍ṃsadbhyo muṣṇa̱tāṃ pata̍ye̱ namo̱
namo̎si̱madbhyo̱ nakta̱ñcara̍dbhyaḥ prakṛ̱ntānā̱ṃ pata̍ye̱ namo̱
nama̍ uṣṇī̱ṣiṇe̍ girica̱rāya̍ kulu̱ñcānā̱ṃ pata̍ye̱ namo̱
nama̱ iṣu̍madbhyo dhanvā̱vibhya̍śca vo̱ namo̱
nama̍ ātanvā̱nebhya̍: prati̱dadhā̍nebhyaśca vo̱ namo̱
nama̍ ā̱yaccha̍dbhyo visṛ̱jadbhya̍śca vo̱ namo̱
namo ‘sya̍dbhyo̱ vidhya̍dbhyaśca vo̱ namo̱
nama̱ āsī̍nebhya̱: śayā̍nebhyaśca vo̱ namo̱
nama̍: sva̱padbhyo̱ jāgra̍dbhyaśca vo̱ namo̱
namasti̱ṣṭha̍dbhyo̱ dhāva̍dbhyaśca vo̱ namo̱
nama̍: sa̱bhābhya̍: sa̱bhāpa̍tibhyaśca vo̱ namo̱
namo̱ aśve̱bhyo’śva̍patibhyaśca vo̱ nama̍: || 3 ||

|| caturtha anuvāka ||

nama̍ āvyā̱dhinī̎bhyo vi̱vidhya̍ntībhyaśca vo̱ namo̱
nama̱ uga̍ṇābhyastṛgṃha̱tībhya̍śca vo̱ namo̱
namo̍ gṛ̱tsebhyo̍ gṛ̱tsapa̍tibhyaśca vo̱ namo̱
namo̱ vrāte̎bhyo̱ vrāta̍patibhyaśca vo̱ namo̱
namo̍ ga̱ṇebhyo̍ ga̱ṇapa̍tibhyaśca vo̱ namo̱
namo̱ virū̍pebhyo vi̱śvarū̍pebhyaśca vo̱ namo̱
namo̍ ma̱hadbhya̍:, kṣulla̱kebhya̍śca vo̱ namo̱
namo̍ ra̱thibhyo̎ra̱thebhya̍śca vo̱ namo̱
namo̱ rathe̎bhyo̱ ratha̍patibhyaśca vo̱ namo̱
nama̱: senā̎bhyaḥ senā̱nibhya̍śca vo̱ namo̱
nama̍:, kṣa̱ttṛbhya̍: saṅgrahī̱tṛbhya̍śca vo̱ namo̱
nama̱stakṣa̍bhyo rathakā̱rebhya̍śca vo̱ namo̱
nama̱: kulā̍lebhyaḥ ka̱rmāre̎bhyaśca vo̱ namo̱
nama̍: pu̱ñjiṣṭe̎bhyo niṣā̱debhya̍śca vo̱ namo̱
nama̍ iṣu̱kṛdbhyo̍ dhanva̱kṛdbhya̍śca vo̱ namo̱
namo̍ mṛga̱yubhya̍: śva̱nibhya̍śca vo̱ namo̱
nama̱: śvabhya̱: śvapa̍tibhyaśca vo̱ nama̍: || 4 ||

|| pañcama anuvāka ||

namo̍ bha̱vāya̍ ca ru̱drāya̍ ca̱ nama̍: śa̱rvāya̍ ca
paśu̱pata̍ye ca̱ namo̱ nīla̍grīvāya ca śiti̱kaṇṭhā̍ya ca̱
nama̍: kapa̱rdine̍ ca̱ vyu̍ptakeśāya ca̱
nama̍: sahasrā̱kṣāya̍ ca śa̱tadha̍nvane ca̱
namo̍ giri̱śāya̍ ca śipivi̱ṣṭāya̍ ca̱
namo̍ mī̱ḍhuṣṭa̍māya̱ ceṣu̍mate ca̱
namo̎ hra̱svāya̍ ca vāma̱nāya̍ ca̱
namo̍ bṛha̱te ca̱ varṣī̍yase ca̱
namo̍ vṛ̱ddhāya̍ ca sa̱ṃvṛdhva̍ne ca̱
namo̱ agri̍yāya ca pratha̱māya̍ ca̱
nama̍ ā̱śave̍ cāji̱rāya̍ ca̱
nama̱: śīghri̍yāya ca̱ śībhyā̍ya ca̱
nama̍ ū̱rmyā̍ya cāvasva̱nyā̍ya ca̱
nama̍: srota̱syā̍ya ca̱ dvīpyā̍ya ca || 5 ||

|| ṣaṣṭhama anuvāka ||

namo̎ jye̱ṣṭhāya̍ ca kani̱ṣṭhāya̍ ca̱
nama̍: pūrva̱jāya̍ cāpara̱jāya̍ ca̱
namo̍ madhya̱māya̍ cāpaga̱lbhāya̍ ca̱
namo̍ jagha̱nyā̍ya ca̱ budhni̍yāya ca̱
nama̍: so̱bhyā̍ya ca pratisa̱ryā̍ya ca̱
namo̱ yāmyā̍ya ca̱ kṣemyā̍ya ca̱
nama̍ urva̱ryā̍ya ca̱ khalyā̍ya ca̱
nama̱: ślokyā̍ya cā’vasā̱nyā̍ya ca̱
namo̱ vanyā̍ya ca̱ kakṣyā̍ya ca̱
nama̍: śra̱vāya̍ ca pratiśra̱vāya̍ ca̱
nama̍ ā̱śuṣe̍ṇāya cā̱śura̍thāya ca̱
nama̱: śūrā̍ya cāvabhinda̱te ca̱
namo̍ va̱rmiṇe̍ ca varū̱thine̍ ca̱
namo̍ bi̱lmine̍ ca kava̱cine̍ ca̱
nama̍: śru̱tāya̍ ca śrutase̱nāya̍ ca || 6 ||

|| saptama anuvāka ||

namo̍ dundu̱bhyā̍ya cāhana̱nyā̍ya ca̱
namo̍ dhṛ̱ṣṇave̍ ca pramṛ̱śāya̍ ca̱
namo̍ dū̱tāya̍ ca̱ prahi̍tāya ca̱
namo̍ niṣa̱ṅgiṇe̍ ceṣudhi̱mate̍ ca̱
nama̍stī̱kṣṇeṣa̍ve cāyu̱dhine̍ ca̱
nama̍: svāyu̱dhāya̍ ca su̱dhanva̍ne ca̱
nama̱: srutyā̍ya ca̱ pathyā̍ya ca̱
nama̍: kā̱ṭyā̍ya ca nī̱pyā̍ya ca̱
nama̱: sūdyā̍ya ca sara̱syā̍ya ca̱
namo̍ nā̱dyāya̍ ca vaiśa̱ntāya̍ ca̱
nama̱: kūpyā̍ya cāva̱ṭyā̍ya ca̱
namo̱ varṣyā̍ya cāva̱rṣyāya̍ ca̱
namo̍ me̱ghyā̍ya ca vidyu̱tyā̍ya ca̱
nama̍ ī̱dhriyā̍ya cāta̱pyā̍ya ca̱
namo̱ vātyā̍ya ca̱ reṣmi̍yāya ca̱
namo̍ vāsta̱vyā̍ya ca vāstu̱ pāya̍ ca || 7 ||

|| aṣṭama anuvāka ||

nama̱: somā̍ya ca ru̱drāya̍ ca̱
nama̍stā̱mrāya̍ cāru̱ṇāya̍ ca̱
nama̍: śa̱ṅgāya̍ ca paśu̱pata̍ye ca̱
nama̍ u̱grāya̍ ca bhī̱māya̍ ca̱
namo̍ agreva̱dhāya̍ ca dūreva̱dhāya̍ ca̱
namo̍ ha̱ntre ca̱ hanī̍yase ca̱
namo̍ vṛ̱kṣebhyo̱ hari̍keśebhyo̱
nama̍stā̱rāya̱ nama̍śśa̱mbhave̍ ca mayo̱bhave̍ ca̱
nama̍: śaṅka̱rāya̍ ca mayaska̱rāya̍ ca̱
nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱
nama̱stīrthyā̍ya ca̱ kūlyā̍ya ca̱
nama̍: pā̱ryā̍ya cāvā̱ryā̍ya ca̱
nama̍: pra̱tara̍ṇāya co̱ttara̍ṇāya ca̱
nama̍ ātā̱ryā̍ya cālā̱dyā̍ya ca̱
nama̱: śaṣpyā̍ya ca̱ phenyā̍ya ca̱
nama̍: sika̱tyā̍ya ca pravā̱hyā̍ya ca || 8 ||

|| navama anuvāka ||

nama̍ iri̱ṇyā̍ya ca prapa̱thyā̍ya ca̱
nama̍: kigṃśi̱lāya̍ ca̱ kṣaya̍ṇāya ca̱
nama̍: kapa̱rdine̍ ca pula̱staye̍ ca̱
namo̱ goṣṭhyā̍ya ca̱ gṛhyā̍ya ca̱
nama̱stalpyā̍ya ca̱ gehyā̍ya ca̱
nama̍: kā̱ṭyā̍ya ca gahvare̱ṣṭhāya̍ ca̱
namo̎ hrada̱yyā̍ya ca nive̱ṣpyā̍ya ca̱
nama̍: pāgṃ sa̱vyā̍ya ca raja̱syā̍ya ca̱
nama̱: śuṣkyā̍ya ca hari̱tyā̍ya ca̱
namo̱ lopyā̍ya cola̱pyā̍ya ca̱
nama̍ ū̱rvyā̍ya ca sū̱rmyā̍ya ca̱
nama̍: pa̱rṇyā̍ya ca parṇaśa̱dyā̍ya ca̱
namo̎pagu̱ramā̍ṇāya cābhighna̱te ca̱
nama̍ ākhkhida̱te ca̍ prakhkhida̱te ca̱
namo̍ vaḥ kiri̱kebhyo̍ de̱vānā̱g̱ṃ hṛda̍yebhyo̱
namo̍ vikṣīṇa̱kebhyo̱ namo̍ vicinva̱tkebhyo̱
nama̍ ānir_ha̱tebhyo̱ nama̍ āmīva̱tkebhya̍: || 9 ||

|| daśama anuvāka ||

drāpe̱ andha̍saspate̱ dari̍dra̱nnīla̍lohita |
e̱ṣāṃ puru̍ṣāṇāme̱ṣāṃ pa̍śū̱nāṃ mā bhermā’ro̱
mo e̍ṣā̱ṃ kiñca̱nāma̍mat |

yā te̍ rudra śi̱vā ta̱nūḥ śi̱vā vi̱śvāha̍bheṣajī |
śi̱vā ru̱drasya̍ bheṣa̱jī tayā̍ no mṛḍa jī̱vase̎ |

i̱māgṃ ru̱drāya̍ ta̱vase̍ kapa̱rdine̎
kṣa̱yadvī̍rāya̱ prabha̍rāmahe ma̱tim |
yathā̍ na̱: śamasa̍ddvi̱pade̱ catu̍ṣpade̱
viśva̍ṃ pu̱ṣṭaṃ grāme̍ a̱sminnanā̍turam |

mṛ̱ḍā no̍ rudro̱ta no̱ maya̍skṛdhi
kṣa̱yadvī̍rāya̱ nama̍sā vidhema te |
yacchaṃ ca̱ yośca̱ manu̍rāya̱je
pi̱tā tada̍śyāma̱ tava̍ rudra̱ praṇī̍tau |

mā no̍ ma̱hānta̍mu̱ta mā no̍ arbha̱kaṃ
mā na̱ ukṣa̍ntamu̱ta mā na̍ ukṣi̱tam |
mā no̎vadhīḥ pi̱tara̱ṃ mota mā̱tara̍ṃ
pri̱yā mā na̍sta̱nuvo̍ rudra rīriṣaḥ |

mā na̍sto̱ke tana̍ye̱ mā na̱ āyu̍ṣi̱
mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ |
vī̱rānmā no̍ rudra bhāmi̱to’va̍dhīrha̱viṣma̍nto̱
nama̍sā vidhema te |

ā̱rātte̍ go̱ghna u̱ta pū̍ruṣa̱ghne kṣa̱yadvī̍rāya
su̱mnama̱sme te̍ astu |
rakṣā̍ ca no̱ adhi̍ ca deva brū̱hyadhā̍ ca na̱:
śarma̍ yaccha dvi̱barhā̎: |

stu̱hi śru̱taṃ ga̍rta̱sada̱ṃ yuvā̍naṃ mṛ̱ganna
bhī̱mamu̍paha̱tnumu̱gram |
mṛ̱ḍā ja̍ri̱tre ru̍dra̱ stavā̍no a̱nyante̍
a̱smanniva̍pantu̱ senā̎: |

pari̍ṇo ru̱drasya̍ he̱tirvṛ̍ṇaktu̱ pari̍ tve̱ṣasya̍
durma̱ti ra̍ghā̱yoḥ |
ava̍ sthi̱rā ma̱ghava̍dbhyastanuṣva̱ mīḍhva̍sto̱kāya̱
tana̍yāya mṛḍaya |

mīḍhu̍ṣṭama̱ śiva̍tama śi̱vo na̍: su̱manā̍ bhava |
pa̱ra̱me vṛ̱kṣa āyu̍dhanni̱dhāya̱ kṛtti̱ṃ vasā̍na̱
āca̍ra̱ pinā̍ka̱ṃ bibhra̱dāga̍hi |

viki̍rida̱ vilo̍hita̱ nama̍ste astu bhagavaḥ |
yāste̍ sa̱hasrag̍ṃ he̱tayo̱nyama̱smanniva̍pantu̱ tāḥ |

sa̱hasrā̍ṇi sahasra̱dhā bā̍hu̱vostava̍ he̱taya̍: |
tāsā̱mīśā̍no bhagavaḥ parā̱cīnā̱ mukhā̍ kṛdhi || 10 ||

|| ekādaśa anuvāka ||

sa̱hasrā̍ṇi sahasra̱śo ye ru̱drā adhi̱ bhūmyā̎m |
teṣāg̍ṃ sahasrayoja̱ne’va̱dhanvā̍ni tanmasi |

a̱sminma̍ha̱tya̍rṇa̱ve̎’ntari̍kṣe bha̱vā adhi̍ |
nīla̍grīvāḥ śiti̱kaṇṭhā̎: śa̱rvā a̱dhaḥ kṣa̍māca̱rāḥ |
nīla̍grīvāḥ śiti̱kaṇṭhā̱ divag̍ṃ ru̱drā upa̍śritāḥ |
ye vṛ̱kṣeṣu̍ sa̱spiñja̍rā̱ nīla̍grīvā̱ vilo̍hitāḥ |
ye bhū̱tānā̱madhi̍patayo viśi̱khāsa̍: kapa̱rdina̍: |
ye anne̍ṣu vi̱vidhya̍nti̱ pātre̍ṣu̱ piba̍to̱ janān̍ |
ye pa̱thāṃ pa̍thi̱rakṣa̍ya ailabṛ̱dā ya̱vyudha̍: |
ye tī̱rthāni̍ pra̱cara̍nti sṛ̱kāva̍nto niṣa̱ṅgiṇa̍: |
ya e̱tāva̍ntaśca̱ bhūyāg̍ṃsaśca̱ diśo̍ ru̱drā vi̍tasthi̱re |
teṣāg̍ṃ sahasrayoja̱ne’va̱dhanvā̍ni tanmasi |

namo̍ ru̱drebhyo̱ ye pṛ̍thi̱vyāṃ ye̎’ntari̍kṣe̱ ye di̱vi
yeṣā̱manna̱ṃ vāto̍ va̱ṟṣamiṣa̍va̱stebhyo̱ daśa̱ prācī̱rdaśa̍
dakṣi̱ṇā daśa̍ pra̱tīcī̱rdaśodī̍cī̱rdaśo̱rdhvāstebhyo̱ nama̱ste no̍
mṛḍayantu̱ te yaṃ dvi̱ṣmo yaśca̍ no̱ dveṣṭi̱ taṃ
vo̱ jambhe̍ dadhāmi || 11 ||

trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱vardha̍nam |
u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t |

yo ru̱dro a̱gnau yo a̱psu ya oṣa̍dhīṣu̱ yo ru̱dro
viśvā̱ bhuva̍nā vi̱veśa̱ tasmai̍ ru̱drāya̱ namo̍ astu |

tamu̍ ṣṭu̱hi̱ yaḥ svi̱ṣuḥ su̱dhanvā̱
yo viśva̍sya̱ kṣaya̍ti bheṣa̱jasya̍ |
yakṣvā̎ma̱he sau̎mana̱sāya̍ ru̱draṃ
namo̎bhirde̱vamasu̍raṃ duvasya |

a̱yaṃ me̱ hasto̱ bhaga̍vāna̱yaṃ me̱ bhaga̍vattaraḥ |
a̱yaṃ me̎ vi̱śvabhe̎ṣajo̱’yagṃ śi̱vābhi̍marśanaḥ |

ye te̍ sa̱hasra̍ma̱yuta̱ṃ pāśā̱ mṛtyo̱ martyā̍ya̱ hanta̍ve |
tān ya̱jñasya̍ mā̱yayā̱ sarvā̱nava̍yajāmahe |
mṛ̱tyave̱ svāhā̍ mṛ̱tyave̱ svāhā̎ |
oṃ namo bhagavate rudrāya viṣṇave mṛtyu̍rme pā̱hi ||

prāṇānāṃ granthirasi rudro mā̍ viśā̱ntakaḥ |
tenānnenā̎pyāya̱sva | sadāśi̱vom ||

oṃ śānti̱: śānti̱: śānti̍: ||

 

|| prathama anuvāka ||

oṃ agnā̍viṣṇū sa̱joṣa̍se̱mā va̍rdhantu vā̱ṃ gira̍: |
dyu̱mnairvāje̍bhi̱rāga̍tam |
vāja̍śca me prasa̱vaśca̍ me̱ praya̍tiśca me̱ prasi̍tiśca me
dhī̱tiśca̍ me̱ kratu̍śca me̱ svara̍śca me̱ śloka̍śca me
śrā̱vaśca̍ me̱ śruti̍śca me̱ jyoti̍śca me̱ suva̍śca me
prā̱ṇaśca̍ me’pā̱naśca̍ me vyā̱naśca̱ me’su̍śca me
ci̱ttaṃ ca̍ ma̱ ādhī̍taṃ ca me̱ vākca̍ me̱ mana̍śca me̱
cakṣu̍śca me̱ śrotra̍ṃ ca me̱ dakṣa̍śca me̱ bala̍ṃ ca ma̱
oja̍śca me̱ saha̍śca ma̱ āyu̍śca me ja̱rā ca̍ ma
ā̱tmā ca̍ me ta̱nūśca̍ me̱ śarma̍ ca me̱ varma̍ ca
me̱’ṅgā̍ni ca me̱’sthāni̍ ca me̱ parūg̍ṃṣi ca me̱
śarī̍rāṇi ca me || 1 ||

|| dvitīya anuvāka ||

jyaiṣṭhya̍ṃ ca ma̱ ādhi̍patyaṃ ca me ma̱nyuśca̍ me̱
bhāma̍śca̱ me’ma̍śca̱ me’mbha̍śca me je̱mā ca̍ me
mahi̱mā ca̍ me vari̱mā ca̍ me prathi̱mā ca̍ me
va̱rṣmā ca̍ me drāghu̱yā ca̍ me vṛ̱ddhaṃ ca̍ me̱
vṛddhi̍śca me sa̱tyaṃ ca̍ me śra̱ddhā ca̍ me̱ jaga̍cca me̱
dhana̍ṃ ca me̱ vaśa̍śca me̱ tviṣi̍śca me krī̱ḍā ca̍ me̱
moda̍śca me jā̱taṃ ca̍ me jani̱ṣyamā̍ṇaṃ ca me
sū̱ktaṃ ca̍ me sukṛ̱taṃ ca̍ me vi̱ttaṃ ca̍ me̱
vedya̍ṃ ca me bhū̱taṃ ca̍ me bhavi̱ṣyacca̍ me
su̱gaṃ ca̍ me su̱patha̍ṃ ca ma ṛ̱ddhaṃ ca̍ ma̱
ṛddhi̍śca me klu̱ptaṃ ca̍ me̱ klupti̍śca me
ma̱tiśca̍ me suma̱tiśca̍ me || 2 ||

|| tṛtīya anuvāka ||

śaṃ ca̍ me̱ maya̍śca me pri̱yaṃ ca̍ me’nukā̱maśca̍ me̱
kāma̍śca me saumana̱saśca̍ me bha̱draṃ ca̍ me̱ śreya̍śca me̱
vasya̍śca me̱ yaśa̍śca me̱ bhaga̍śca me̱ dravi̍ṇaṃ ca me
ya̱ntā ca̍ me dha̱rtā ca̍ me̱ kṣema̍śca me̱ dhṛti̍śca me̱
viśva̍ṃ ca me̱ maha̍śca me sa̱ṃvicca̍ me̱ jñātra̍ṃ ca me̱
sūśca̍ me pra̱sūśca̍ me̱ sīra̍ṃ ca me la̱yaśca̍ ma
ṛ̱taṃ ca̍ me̱’mṛta̍ṃ ca me’ya̱kṣmaṃ ca̱
me’nā̍mayacca me jī̱vātu̍śca me dīrghāyu̱tvaṃ ca̍
me’nami̱traṃ ca̱ me’bha̍yaṃ ca me su̱gaṃ ca̍ me̱
śaya̍naṃ ca me sū̱ṣā ca̍ me su̱dina̍ṃ ca me || 3 ||

|| caturtha anuvāka ||

ūrkca̍ me sū̱nṛtā̍ ca me̱ paya̍śca me̱ rasa̍śca me
ghṛ̱taṃ ca̍ me̱ madhu̍ ca me̱ sagdhi̍śca me̱ sapī̍tiśca me
kṛ̱ṣiśca̍ me̱ vṛṣṭi̍śca me̱ jaitra̍ṃ ca ma̱ audbhi̍dyaṃ ca me
ra̱yiśca̍ me̱ rāya̍śca me pu̱ṣṭaṃ ca̍ me̱ puṣṭi̍śca me
vi̱bhu ca̍ me pra̱bhu ca̍ me ba̱hu ca̍ me̱ bhūya̍śca me
pū̱rṇaṃ ca̍ me pū̱rṇata̍raṃ ca̱ me’kṣi̍tiśca me̱
kūya̍vāśca̱ me’nna̍ṃ ca̱ me’kṣu̍cca me vrī̱haya̍śca me̱
yavā̎śca me̱ māṣā̎śca me̱ tilā̎śca me mu̱dgāśca̍ me
kha̱lvā̎śca me go̱dhūmā̎śca me ma̱surā̎śca me
pri̱yaṅga̍vaśca̱ me’ṇa̍vaśca me śyā̱makā̎śca me
nī̱vārā̎śca me || 4 ||

|| pañcama anuvāka ||

aśmā̍ ca me̱ mṛtti̍kā ca me gi̱raya̍śca me̱ parva̍tāśca me̱
sika̍tāśca me̱ vana̱spata̍yaśca me̱ hira̍ṇyaṃ ca̱
me’ya̍śca me̱ sīsa̍ṃ ca me̱ trapu̍śca me śyā̱maṃ ca̍ me
lo̱haṃ ca̍ me̱’gniśca̍ ma̱ āpa̍śca me vī̱rudha̍śca ma̱
oṣa̍dhayaśca me kṛṣṭapa̱cyaṃ ca̍ me’kṛṣṭapa̱cyaṃ ca̍ me
grā̱myāśca̍ me pa̱śava̍ āra̱ṇyāśca̍ ya̱jñena̍ kalpantāṃ
vi̱ttaṃ ca me̱ vitti̍śca me bhū̱taṃ ca̍ me̱ bhūti̍śca me̱
vasu̍ ca me vasa̱tiśca̍ me̱ karma̍ ca me̱ śakti̍śca̱
me’rtha̍śca ma̱ ema̍śca ma̱ iti̍śca me̱ gati̍śca me || 5 ||

|| ṣaṣṭhama anuvāka ||

a̱gniśca̍ ma̱ indra̍śca me̱ soma̍śca ma̱ indra̍śca me
savi̱tā ca̍ ma̱ indra̍śca me̱ sara̍svatī ca ma̱ indra̍śca me
pū̱ṣā ca̍ ma̱ indra̍śca me̱ bṛha̱spati̍śca ma̱ indra̍śca me
mi̱traśca̍ ma̱ indra̍śca me̱ varu̍ṇaśca ma̱ indra̍śca me̱
tvaṣṭā̍ ca ma̱ indra̍śca me dhā̱tā ca̍ ma̱ indra̍śca me̱
viṣṇu̍śca ma̱ indra̍śca me̱’śvinau̍ ca ma̱ indra̍śca me
ma̱ruta̍śca ma̱ indra̍śca me̱ viśve̍ ca me de̱vā indra̍śca me
pṛthi̱vī ca̍ ma̱ indra̍śca me̱’ntari̍kṣaṃ ca ma̱ indra̍śca me̱
dyauśca̍ ma̱ indra̍śca me̱ diśa̍śca ma̱ indra̍śca me
mū̱rdhā ca̍ ma̱ indra̍śca me pra̱jāpa̍tiśca ma̱ indra̍śca me || 6 ||

|| saptama anuvāka ||

a̱g̱ṃśuśca̍ me ra̱śmiśca̱ me’dā̎bhyaśca̱ me’dhi̍patiśca ma
upā̱g̱ṃśuśca̍ me’ntaryā̱maśca̍ ma aindravāya̱vaśca̍ me
maitrāvaru̱ṇaśca̍ ma āśvi̱naśca̍ me pratipra̱sthāna̍śca me
śu̱kraśca̍ me ma̱nthī ca̍ ma āgraya̱ṇaśca̍ me vaiśvade̱vaśca̍ me
dhru̱vaśca̍ me vaiśvāna̱raśca̍ ma ṛtugra̱hāśca̍
me’tigrā̱hyā̎śca ma aindrā̱gnaśca̍ me vaiśvade̱vaśca̍ me
marutva̱tīyā̎śca me māhe̱ndraśca̍ ma ādi̱tyaśca̍ me
sāvi̱traśca̍ me sārasva̱taśca̍ me pau̱ṣṇaśca̍ me
pātnīva̱taśca̍ me hāriyoja̱naśca̍ me || 7 ||

|| aṣṭama anuvāka ||

i̱dhmaśca̍ me ba̱rhiśca̍ me̱ vedi̍śca me̱ dhiṣṇi̍yāśca me̱
sruca̍śca me cama̱sāśca̍ me̱ grāvā̍ṇaśca me̱ svara̍vaśca ma
upara̱vāśca̍ me’dhi̱ṣava̍ṇe ca me droṇakala̱śaśca̍ me
vāya̱vyā̍ni ca me pūta̱bhṛcca̍ ma ādhava̱nīya̍śca ma̱
āgnī̎dhraṃ ca me havi̱rdhāna̍ṃ ca me gṛ̱hāśca̍ me̱
sada̍śca me puro̱ḍāśā̎śca me paca̱tāśca̍
me’vabhṛ̱thaśca̍ me svagākā̱raśca̍ me || 8 ||

|| navama anuvāka ||

a̱gniśca̍ me gha̱rmaśca̍ me̱’rkaśca̍ me̱ sūrya̍śca me
prā̱ṇaśca̍ me’śvame̱dhaśca̍ me pṛthi̱vī ca̱ me’di̍tiśca me̱
diti̍śca me̱ dyauśca̍ me̱ śakkva̍rīra̱ṅgula̍yo̱ diśa̍śca me
ya̱jñena̍ kalpantā̱mṛkca̍ me̱ sāma̍ ca me̱ stoma̍śca me̱
yaju̍śca me dī̱kṣā ca̍ me̱ tapa̍śca ma ṛ̱tuśca̍ me
vra̱taṃ ca̍ me’horā̱trayo̎rvṛ̱ṣṭyā bṛ̍hadrathanta̱re ca̍ me
ya̱jñena̍ kalpetām || 9 ||

|| daśama anuvāka ||

garbhā̎śca me va̱tsāśca̍ me̱ tryavi̍śca me trya̱vī ca̍ me
ditya̱vāṭ ca̍ me dityau̱hī ca̍ me̱ pañcā̍viśca me
pañcā̱vī ca̍ me triva̱tsaśca̍ me triva̱tsā ca̍ me
turya̱vāṭ ca̍ me turyau̱hī ca̍ me paṣṭha̱vāṭ ca̍ me
paṣṭhau̱hī ca̍ ma u̱kṣā ca̍ me va̱śā ca̍ ma ṛṣa̱bhaśca̍ me
ve̱hacca̍ me’na̱ḍvāñca̍ me dhe̱nuśca̍ ma̱
āyu̍rya̱jñena̍ kalpatāṃ prā̱ṇo ya̱jñena̍ kalpatāmapā̱no
ya̱jñena̍ kalpatāṃ vyā̱no ya̱jñena̍ kalpatā̱ṃ
cakṣu̍rya̱jñena̍ kalpatā̱g̱ śrotra̍ṃ ya̱jñena̍ kalpatā̱ṃ
mano̍ ya̱jñena̍ kalpatā̱ṃ vāgya̱jñena̍ kalpatāmā̱tmā
ya̱jñena̍ kalpatāṃ ya̱jño ya̱jñena̍ kalpatām || 10 ||

|| ekādaśa anuvāka ||

ekā̍ ca me ti̱sraśca̍ me̱ pañca̍ ca me sa̱pta ca̍ me̱
nava̍ ca ma̱ ekā̍daśa ca me̱ trayo̍daśa ca me̱
pañca̍daśa ca me sa̱ptada̍śa ca me̱ nava̍daśa ca ma̱
eka̍vigṃśatiśca me̱ trayo̍vigṃśatiśca me̱
pañca̍vigṃśatiśca me sa̱ptavig̍ṃśatiśca me̱ nava̍vigṃśatiśca ma̱
eka̍trigṃśacca me̱ traya̍strigṃśacca me̱ cata̍sraśca
me̱’ṣṭau ca̍ me̱ dvāda̍śa ca me̱ ṣoḍa̍śa ca me
vigṃśa̱tiśca̍ me̱ catu̍rvigṃśatiśca me̱’ṣṭāvig̍ṃśatiśca me̱
dvātrig̍ṃśacca me̱ ṣaṭtrig̍ṃśacca me catvari̱g̱ṃśacca̍ me̱
catu̍ścatvārigṃśacca me̱’ṣṭāca̍tvārigṃśacca me̱ vāja̍śca
prasa̱vaścā̍pi̱jaśca̱ kratu̍śca̱ suva̍śca mū̱rdhā ca̱
vyaśni̍yaścāntyāya̱naścāntya̍śca bhauva̱naśca̱
bhuva̍na̱ścādhi̍patiśca || 11 ||

oṃ iḍā̍ deva̱hūrmanu̍ryajña̱nīrbṛha̱spati̍rukthāma̱dāni̍
śagṃsiṣa̱dviśve̍de̱vāḥ sū̎kta̱vāca̱: pṛthi̍vīmāta̱rmā mā̍
higṃsī̱rmadhu̍ maniṣye̱ madhu̍ janiṣye̱ madhu̍ vakṣyāmi̱
madhu̍ vadiṣyāmi̱ madhu̍matīṃ de̱vebhyo̱ vāca̍mudyāsagṃ
śuśrū̱ṣeṇyā̎ṃ manu̱ṣye̎bhya̱staṃ mā̍ de̱vā a̍vantu
śo̱bhāyai̍ pi̱taro’nu̍madantu ||

oṃ śānti̱: śānti̱: śānti̍: ||

 

oṃ taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ |
gā̱tuṃ ya̱jñapa̍taye | daivī̎: sva̱stira̍stu naḥ |
sva̱stirmānu̍ṣebhyaḥ | ū̱rdhvaṃ ji̍gātu bheṣa̱jam |
śanno̍ astu dvi̱pade̎ | śaṃ catu̍ṣpade ||
oṃ śānti̱: śānti̱: śānti̍: ||

oṃ sa̱hasra̍śīrṣā̱ puru̍ṣaḥ | sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt |
sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā | atya̍tiṣṭhaddaśāṅgu̱lam |
puru̍ṣa e̱vedagṃ sarvam̎ | yadbhū̱taṃ yacca̱ bhavyam̎ |
u̱tāmṛ̍ta̱tvasyeśā̍naḥ | ya̱danne̍nāti̱roha̍ti |
e̱tāvā̍nasya mahi̱mā |
ato̱ jyāyāg̍śca̱ pūru̍ṣaḥ || 1 ||

pādo̎’sya̱ viśvā̍ bhū̱tāni̍ | tri̱pāda̍syā̱mṛta̍ṃ di̱vi |
tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ |
pādo̎’sye̱hā”bha̍vā̱tpuna̍: |
tato̱ viṣva̱ṅvya̍krāmat |
sā̱śa̱nā̱na̱śa̱ne a̱bhi | tasmā̎dvi̱rāḍa̍jāyata |
vi̱rājo̱ adhi̱ pūru̍ṣaḥ | sa jā̱to atya̍ricyata |
pa̱ścādbhūmi̱matho̍ pu̱raḥ || 2 ||

yatpuru̍ṣeṇa ha̱viṣā̎ | de̱vā ya̱jñamata̍nvata |
va̱sa̱nto a̍syāsī̱dājyam̎ | grī̱ṣma i̱dhmaśśa̱raddha̱viḥ |
sa̱ptāsyā̍sanpari̱dhaya̍: | triḥ sa̱pta sa̱midha̍: kṛ̱tāḥ |
de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ |
aba̍dhna̱npuru̍ṣaṃ pa̱śum |
taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ |
puru̍ṣaṃ jā̱tama̍gra̱taḥ || 3 ||

tena̍ de̱vā aya̍janta | sā̱dhyā ṛṣa̍yaśca̱ ye |
tasmā̎dya̱jñātsa̍rva̱huta̍: | sambhṛ̍taṃ pṛṣadā̱jyam |
pa̱śūgstāgśca̍kre vāya̱vyān̍ | ā̱ra̱ṇyāngrā̱myāśca̱ ye |
tasmā̎dya̱jñātsa̍rva̱huta̍: | ṛca̱: sāmā̍ni jajñire |
chandāg̍ṃsi jajñire̱ tasmā̎t | yaju̱stasmā̍dajāyata || 4 ||

tasmā̱daśvā̍ ajāyanta | ye ke co̍bha̱yāda̍taḥ |
gāvo̍ ha jajñire̱ tasmā̎t | tasmā̎jjā̱tā a̍jā̱vaya̍: |
yatpuru̍ṣa̱ṃ vya̍dadhuḥ | ka̱ti̱dhā vya̍kalpayan |
mukha̱ṃ kima̍sya̱ kau bā̱hū | kāvū̱rū pādā̍vucyete |
brā̱hma̱ṇo̎’sya̱ mukha̍māsīt | bā̱hū rā̍ja̱nya̍: kṛ̱taḥ || 5 ||

ū̱rū tada̍sya̱ yadvaiśya̍: | pa̱dbhyāgṃ śū̱dro a̍jāyata |
ca̱ndramā̱ mana̍so jā̱taḥ | cakṣo̱: sūryo̍ ajāyata |
mukhā̱dindra̍ścā̱gniśca̍ | prā̱ṇādvā̱yura̍jāyata |
nābhyā̍ āsīda̱ntari̍kṣam | śī̱rṣṇo dyauḥ sama̍vartata |
pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t |
tathā̍ lo̱kāgṃ a̍kalpayan || 6 ||

vedā̱hame̱taṃ puru̍ṣaṃ ma̱hāntam̎ |
ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱stu pā̱re |
sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍: |
nāmā̍ni kṛ̱tvā’bhi̱vada̱ṉ yadāste̎ |
dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ |
śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ |
tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati |
nānyaḥ panthā̱ aya̍nāya vidyate |
ya̱jñena̍ ya̱jñama̍yajanta de̱vāḥ |
tāni̱ dharmā̍ṇi pratha̱mānyā̍san |
te ha̱ nāka̍ṃ mahi̱māna̍: sacante |
yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ || 7 ||

a̱dbhyaḥ sambhū̍taḥ pṛthi̱vyai rasā̎cca |
vi̱śvaka̍rmaṇa̱: sama̍varta̱tādhi̍ |
tasya̱ tvaṣṭā̍ vi̱dadha̍drū̱pame̍ti |
tatpuru̍ṣasya̱ viśva̱mājā̍na̱magre̎ |
vedā̱hame̱taṃ puru̍ṣaṃ ma̱hāntam̎ |
ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱: para̍stāt |
tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati |
nānyaḥ panthā̍ vidya̱teya̎nāya |
pra̱jāpa̍tiścarati̱ garbhe̍ a̱ntaḥ |
a̱jāya̍māno bahu̱dhā vijā̍yate || 8 ||

tasya̱ dhīrā̱: pari̍jānanti̱ yonim̎ |
marī̍cīnāṃ pa̱dami̍cchanti ve̱dhasa̍: |
yo de̱vebhya̱ āta̍pati |
yo de̱vānā̎ṃ pu̱rohi̍taḥ |
pūrvo̱ yo de̱vebhyo̍ jā̱taḥ |
namo̍ ru̱cāya̱ brāhma̍ye |
ruca̍ṃ brā̱hmaṃ ja̱naya̍ntaḥ |
de̱vā agre̱ tada̍bruvan |
yastvai̱vaṃ brā̎hma̱ṇo vi̱dyāt |
tasya̍ de̱vā asa̱n vaśe̎ || 9 ||

hrīśca̍ te la̱kṣmīśca̱ pat_nyau̎ |
a̱ho̱rā̱tre pā̱rśve | nakṣa̍trāṇi rū̱pam |
a̱śvinau̱ vyāttam̎ | i̱ṣṭaṃ ma̍niṣāṇa |
a̱muṃ ma̍niṣāṇa | sarva̍ṃ maniṣāṇa || 10 ||

oṃ taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ |
gā̱tuṃ ya̱jñapa̍taye | daivī̎: sva̱stira̍stu naḥ |
sva̱stirmānu̍ṣebhyaḥ | ū̱rdhvaṃ ji̍gātu bheṣa̱jam |
śanno̍ astu dvi̱pade̎ | śaṃ catu̍ṣpade ||
oṃ śānti̱: śānti̱: śānti̍: ||

 

sa̲dyōjā̲taṁ prápadyā̲mi sa̲dyōjā̲tāya̲ vai namō̲ namáḥ |
bha̲vē bhávē̲ nātíbhavē bhavasva̲ mām | bha̲vōdbhávāya̲ namáḥ ||

vā̲ma̲dē̲vāya̲ namṑ jyē̲ṣṭhāya̲ namáśśrē̲ṣṭhāya̲ namṓ ru̲drāya̲ nama̲ḥ kālā́ya̲ nama̲ḥ kalávikaraṇāya̲ namō̲ balávikaraṇāya̲ namō̲ balā́ya̲ namō̲ balápramathanāya̲ nama̲ssarvábhūtadamanāya̲ namṓ ma̲nōnmánāya̲ namáḥ ||

a̲ghōrḕbhyō:’tha̲ ghōrḕbhyō̲ ghōra̲ghōrátarēbhyaḥ |
sarvḕbhyaḥ sarva̲śarvḕbhyō̲ namástē astu ru̲drarū́pēbhyaḥ ||

tatpurúṣāya vi̲dmahḗ mahādē̲vāyá dhīmahi | tannṓ rudraḥ pracō̲dayā̀t ||

īśānassárvavidyā̲nā̲mīśvarassarvá bhūtā̲nā̲ṁ brahmā:’dhípati̲rbrahma̲ṇō:’dhípati̲rbrahmā́ śi̲vō mḗ astu sadāśi̲vōm ||